Everything about bhairav kavach

Wiki Article

उद्यद्भास्करसन्निभं त्रिनयनं रक्ताङ्गरागस्रजं

दुर्भिक्षे राजपीडायां ग्रामे वा वैरिमध्यके ।







पाणी कपाली मे पातु मुण्डमालाधरो हृदम्

कथयामि शृणु प्राज्ञ बटोस्तु कवचं शुभम्

मियन्ते साधका येन click here विना श्मशानभूमिषु।



दिग्वस्त्रं पिङ्गकेशं डमरुमथ सृणिं खड्गशूलाभयानि

सर्वव्याधिविनिर्मुक्तः वैरिमध्ये विशेषतः ॥ २२॥





बिल्वमूले पठेद् यस्तु पठनाद् कवचस्य यत् ।

Report this wiki page